Srila Prabhupada Bhajans:  Hari Haraye Namah Krishna

Srila Prabhupada Bhajans: Hari Haraye Namah Krishna

Krishna Bhakti Network ॐ

Srila Prabhupada performs "Hare Haraye Namah Krishna".

The song lyrics and English translation follow...

Hari Haraye Namah Krsna Yadavaya Namah

(1)
hari haraye namaḥ kṛṣṇa yādavāya namaḥ
yādavāya mādhavāya keśav…

Recent comments

Avatar

Related tracks

See all