Sacred Mantra

Sacred Mantra

***Scorpion S***

om ajnana-timirandhasya

jnananjana-salakaya

cakshur unmilitam yena

tasmai sri-gurave namah

sri-caitanya-mano-’bhishtam

sthapitam yena bhu-tale

svayam rupah kada mahyam

dadati sva-padantikam

I was born in the dar…

Related tracks

See all